Original

तस्य वाहयतः कालो मुनिमुख्यांस्तपोधनान् ।अहंकाराभिभूतस्य सुमहानत्यवर्तत ॥ १२ ॥

Segmented

तस्य वाहयतः कालो मुनि-मुख्यान् तपोधनान् अहंकार-अभिभूतस्य सु महान् अत्यवर्तत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वाहयतः वाहय् pos=va,g=m,c=6,n=s,f=part
कालो काल pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
तपोधनान् तपोधन pos=a,g=m,c=2,n=p
अहंकार अहंकार pos=n,comp=y
अभिभूतस्य अभिभू pos=va,g=m,c=6,n=s,f=part
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अत्यवर्तत अतिवृत् pos=v,p=3,n=s,l=lan