Original

स ऋषीन्वाहयामास वरदानमदान्वितः ।परिहीनक्रियश्चापि दुर्बलत्वमुपेयिवान् ॥ ११ ॥

Segmented

स ऋषीन् वाहयामास वर-दान-मद-अन्वितः परिहा-क्रियः च अपि दुर्बल-त्वम् उपेयिवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
वाहयामास वाहय् pos=v,p=3,n=s,l=lit
वर वर pos=n,comp=y
दान दान pos=n,comp=y
मद मद pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
परिहा परिहा pos=va,comp=y,f=part
क्रियः क्रिया pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
दुर्बल दुर्बल pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपेयिवान् उपे pos=va,g=m,c=1,n=s,f=part