Original

अथेन्द्रस्य भविष्यत्वादहंकारस्तमाविशत् ।सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपते ॥ १० ॥

Segmented

अथ इन्द्रस्य भविष्य-त्वात् अहङ्कारः तम् आविशत् सर्वाः च एव क्रियाः तस्य पर्यहीयन्त भूपते

Analysis

Word Lemma Parse
अथ अथ pos=i
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
भविष्य भविष्य pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अहङ्कारः अहंकार pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
क्रियाः क्रिया pos=n,g=f,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
पर्यहीयन्त परिहा pos=v,p=3,n=p,l=lan
भूपते भूपति pos=n,g=m,c=8,n=s