Original

युधिष्ठिर उवाच ।श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम् ।फलं बलिविधाने च तद्भूयो वक्तुमर्हसि ॥ १ ॥

Segmented

युधिष्ठिर उवाच श्रुतम् मे भरत-श्रेष्ठ पुष्प-धूप-प्रदायिन् फलम् बलि-विधाने च तद् भूयो वक्तुम् अर्हसि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
पुष्प पुष्प pos=n,comp=y
धूप धूप pos=n,comp=y
प्रदायिन् प्रदायिन् pos=a,g=m,c=6,n=p
फलम् फल pos=n,g=n,c=1,n=s
बलि बलि pos=n,comp=y
विधाने विधान pos=n,g=n,c=7,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
भूयो भूयस् pos=i
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat