Original

सुमनोभिर्यदिज्यन्ते दैवतानि प्रजेश्वर ।किमेतत्कथमुत्पन्नं फलयोगं च शंस मे ॥ ९ ॥

Segmented

सुमनोभिः यद् इज्यन्ते दैवतानि प्रजा-ईश्वर किम् एतत् कथम् उत्पन्नम् फल-योगम् च शंस मे

Analysis

Word Lemma Parse
सुमनोभिः सुमनस् pos=n,g=f,c=3,n=p
यद् यत् pos=i
इज्यन्ते यज् pos=v,p=3,n=p,l=lat
दैवतानि दैवत pos=n,g=n,c=1,n=p
प्रजा प्रजा pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
उत्पन्नम् उत्पद् pos=va,g=n,c=1,n=s,f=part
फल फल pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
pos=i
शंस शंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s