Original

सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायंभुवं प्रभुम् ।हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि ॥ ८ ॥

Segmented

सुवर्णः तु अब्रवीत् वाक्यम् मनुम् स्वायंभुवम् प्रभुम् हित-अर्थम् सर्व-भूतानाम् प्रश्नम् मे वक्तुम् अर्हसि

Analysis

Word Lemma Parse
सुवर्णः सुवर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मनुम् मनु pos=n,g=m,c=2,n=s
स्वायंभुवम् स्वायम्भुव pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat