Original

नारदोऽपि मयि प्राह गुणानेतान्महाद्युते ।त्वमप्येतद्विदित्वेह सर्वमाचर पुत्रक ॥ ६५ ॥

Segmented

नारदो ऽपि मयि प्राह गुणान् एतान् महा-द्युति त्वम् अपि एतत् विदित्वा इह सर्वम् आचर पुत्रक

Analysis

Word Lemma Parse
नारदो नारद pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
मयि मद् pos=n,g=,c=7,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
गुणान् गुण pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
विदित्वा विद् pos=vi
इह इह pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचर आचर् pos=v,p=2,n=s,l=lot
पुत्रक पुत्रक pos=n,g=m,c=8,n=s