Original

इत्येतदसुरेन्द्राय काव्यः प्रोवाच भार्गवः ।सुवर्णाय मनुः प्राह सुवर्णो नारदाय च ॥ ६४ ॥

Segmented

इति एतत् असुर-इन्द्राय काव्यः प्रोवाच भार्गवः सुवर्णाय मनुः प्राह सुवर्णो नारदाय च

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
असुर असुर pos=n,comp=y
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
काव्यः काव्य pos=n,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
भार्गवः भार्गव pos=n,g=m,c=1,n=s
सुवर्णाय सुवर्ण pos=n,g=m,c=4,n=s
मनुः मनु pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
सुवर्णो सुवर्ण pos=n,g=m,c=1,n=s
नारदाय नारद pos=n,g=m,c=4,n=s
pos=i