Original

ज्वलत्यहरहो वेश्म याश्चास्य गृहदेवताः ।ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना ॥ ६३ ॥

Segmented

ज्वलति अहरहः वेश्म याः च अस्य गृह-देवताः ताः पूज्या भूति-कामेन प्रसृत-अग्र-प्रदायिना

Analysis

Word Lemma Parse
ज्वलति ज्वल् pos=v,p=3,n=s,l=lat
अहरहः अहरहर् pos=i
वेश्म वेश्मन् pos=n,g=n,c=1,n=s
याः यद् pos=n,g=f,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
गृह गृह pos=n,comp=y
देवताः देवता pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
पूज्या पूजय् pos=va,g=f,c=1,n=p,f=krtya
भूति भूति pos=n,comp=y
कामेन काम pos=n,g=m,c=3,n=s
प्रसृत प्रसृ pos=va,comp=y,f=part
अग्र अग्र pos=n,comp=y
प्रदायिना प्रदायिन् pos=a,g=m,c=3,n=s