Original

अग्रदाताग्रभोगी स्याद्बलवर्णसमन्वितः ।तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् ॥ ६२ ॥

Segmented

अग्र-दाता अग्र-भोगी स्याद् बल-वर्ण-समन्वितः तस्माद् अग्रम् प्रयच्छेत देवेभ्यः प्रतिपूजितम्

Analysis

Word Lemma Parse
अग्र अग्र pos=n,comp=y
दाता दातृ pos=a,g=m,c=1,n=s
अग्र अग्र pos=n,comp=y
भोगी भोगिन् pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
बल बल pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
अग्रम् अग्र pos=n,g=n,c=2,n=s
प्रयच्छेत प्रयम् pos=v,p=3,n=s,l=vidhilin
देवेभ्यः देव pos=n,g=m,c=4,n=p
प्रतिपूजितम् प्रतिपूजय् pos=va,g=n,c=2,n=s,f=part