Original

ततस्तौ सिद्धसंकल्पौ मेरौ काञ्चनपर्वते ।रमणीये शिलापृष्ठे सहितौ संन्यषीदताम् ॥ ६ ॥

Segmented

ततस् तौ सिद्ध-संकल्पौ मेरौ काञ्चन-पर्वते रमणीये शिला-पृष्ठे सहितौ संन्यषीदताम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
सिद्ध सिध् pos=va,comp=y,f=part
संकल्पौ संकल्प pos=n,g=m,c=1,n=d
मेरौ मेरु pos=n,g=m,c=7,n=s
काञ्चन काञ्चन pos=n,comp=y
पर्वते पर्वत pos=n,g=m,c=7,n=s
रमणीये रमणीय pos=a,g=n,c=7,n=s
शिला शिला pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
सहितौ सहित pos=a,g=m,c=1,n=d
संन्यषीदताम् संनिषद् pos=v,p=3,n=d,l=lan