Original

बलयः सह पुष्पैस्तु देवानामुपहारयेत् ।दधिद्रप्सयुताः पुण्याः सुगन्धाः प्रियदर्शनाः ॥ ५९ ॥

Segmented

बलयः सह पुष्पैः तु देवानाम् उपहारयेत् दधि-द्रप्स-युताः पुण्याः सु गन्धाः प्रिय-दर्शनाः

Analysis

Word Lemma Parse
बलयः बलि pos=n,g=m,c=1,n=p
सह सह pos=i
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
तु तु pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
उपहारयेत् उपहारय् pos=v,p=3,n=s,l=vidhilin
दधि दधि pos=n,comp=y
द्रप्स द्रप्स pos=n,comp=y
युताः युत pos=a,g=m,c=1,n=p
पुण्याः पुण्य pos=a,g=m,c=1,n=p
सु सु pos=i
गन्धाः गन्ध pos=n,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p