Original

गृह्या हि देवता नित्यमाशंसन्ति गृहात्सदा ।बाह्याश्चागन्तवो येऽन्ये यक्षराक्षसपन्नगाः ॥ ५७ ॥

Segmented

गृह्या हि देवता नित्यम् आशंसन्ति गृहात् सदा बाह्याः च आगन्तवः ये ऽन्ये यक्ष-राक्षस-पन्नगाः

Analysis

Word Lemma Parse
गृह्या ग्रह् pos=va,g=f,c=1,n=p,f=krtya
हि हि pos=i
देवता देवता pos=n,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
आशंसन्ति आशंस् pos=v,p=3,n=p,l=lat
गृहात् गृह pos=n,g=n,c=5,n=s
सदा सदा pos=i
बाह्याः बाह्य pos=a,g=m,c=1,n=p
pos=i
आगन्तवः आगन्तु pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
पन्नगाः पन्नग pos=n,g=m,c=1,n=p