Original

येषां नाग्रभुजो विप्रा देवतातिथिबालकाः ।राक्षसानेव तान्विद्धि निर्वषट्कारमङ्गलान् ॥ ५५ ॥

Segmented

येषाम् न अग्र-भुजः विप्रा देवता-अतिथि-बालकाः राक्षसान् एव तान् विद्धि निर्वषट्कार-मङ्गलान्

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
pos=i
अग्र अग्र pos=n,comp=y
भुजः भुज् pos=a,g=m,c=1,n=p
विप्रा विप्र pos=n,g=m,c=1,n=p
देवता देवता pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
बालकाः बालक pos=n,g=m,c=1,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
निर्वषट्कार निर्वषट्कार pos=a,comp=y
मङ्गलान् मङ्गल pos=n,g=m,c=2,n=p