Original

बलिकर्मसु वक्ष्यामि गुणान्कर्मफलोदयान् ।देवयक्षोरगनृणां भूतानामथ रक्षसाम् ॥ ५४ ॥

Segmented

बलि-कर्मसु वक्ष्यामि गुणान् कर्म-फल-उदयान् देव-यक्ष-उरग-नृणाम् भूतानाम् अथ रक्षसाम्

Analysis

Word Lemma Parse
बलि बलि pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
गुणान् गुण pos=n,g=m,c=2,n=p
कर्म कर्मन् pos=n,comp=y
फल फल pos=n,comp=y
उदयान् उदय pos=n,g=m,c=2,n=p
देव देव pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
उरग उरग pos=n,comp=y
नृणाम् नृ pos=n,g=,c=6,n=p
भूतानाम् भूत pos=n,g=m,c=6,n=p
अथ अथ pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p