Original

कुलोद्द्योतो विशुद्धात्मा प्रकाशत्वं च गच्छति ।ज्योतिषां चैव सालोक्यं दीपदाता नरः सदा ॥ ५३ ॥

Segmented

कुल-उद्द्योतः विशुद्ध-आत्मा प्रकाश-त्वम् च गच्छति ज्योतिषाम् च एव सालोक्यम् दीप-दाता नरः सदा

Analysis

Word Lemma Parse
कुल कुल pos=n,comp=y
उद्द्योतः उद्द्योत pos=n,g=m,c=1,n=s
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रकाश प्रकाश pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
pos=i
एव एव pos=i
सालोक्यम् सालोक्य pos=n,g=n,c=2,n=s
दीप दीप pos=n,comp=y
दाता दातृ pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
सदा सदा pos=i