Original

गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे ।दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः ॥ ५२ ॥

Segmented

गिरि-प्रपाते गहने चैत्य-स्थाने चतुष्पथे दीप-दाता भवेत् नित्यम् य इच्छेद् भूतिम् आत्मनः

Analysis

Word Lemma Parse
गिरि गिरि pos=n,comp=y
प्रपाते प्रपात pos=n,g=m,c=7,n=s
गहने गहन pos=n,g=n,c=7,n=s
चैत्य चैत्य pos=n,comp=y
स्थाने स्थान pos=n,g=n,c=7,n=s
चतुष्पथे चतुष्पथ pos=n,g=m,c=7,n=s
दीप दीप pos=n,comp=y
दाता दातृ pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
यद् pos=n,g=m,c=1,n=s
इच्छेद् इष् pos=v,p=3,n=s,l=vidhilin
भूतिम् भूति pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s