Original

हविषा प्रथमः कल्पो द्वितीयस्त्वौषधीरसैः ।वसामेदोस्थिनिर्यासैर्न कार्यः पुष्टिमिच्छता ॥ ५१ ॥

Segmented

हविषा प्रथमः कल्पो द्वितीयः तु औषधी-रसैः वसा-मेदः-अस्थि-निर्यासैः न कार्यः पुष्टिम् इच्छता

Analysis

Word Lemma Parse
हविषा हविस् pos=n,g=n,c=3,n=s
प्रथमः प्रथम pos=a,g=m,c=1,n=s
कल्पो कल्प pos=n,g=m,c=1,n=s
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
तु तु pos=i
औषधी औषधी pos=n,comp=y
रसैः रस pos=n,g=m,c=3,n=p
वसा वसा pos=n,comp=y
मेदः मेदस् pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
निर्यासैः निर्यास pos=n,g=m,c=3,n=p
pos=i
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
पुष्टिम् पुष्टि pos=n,g=f,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part