Original

स कदाचिन्मनुं विप्रो ददर्शोपससर्प च ।कुशलप्रश्नमन्योन्यं तौ च तत्र प्रचक्रतुः ॥ ५ ॥

Segmented

स कदाचिद् मनुम् विप्रो ददर्श उपससर्प च कुशलप्रश्नम् अन्योन्यम् तौ च तत्र प्रचक्रतुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचिद् कदाचिद् pos=i
मनुम् मनु pos=n,g=m,c=2,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
उपससर्प उपसृप् pos=v,p=3,n=s,l=lit
pos=i
कुशलप्रश्नम् कुशलप्रश्न pos=n,g=m,c=2,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
pos=i
तत्र तत्र pos=i
प्रचक्रतुः प्रकृ pos=v,p=3,n=d,l=lit