Original

आलोकदानाच्चक्षुष्मान्प्रभायुक्तो भवेन्नरः ।तान्दत्त्वा नोपहिंसेत न हरेन्नोपनाशयेत् ॥ ४९ ॥

Segmented

आलोक-दानात् चक्षुष्मान् प्रभा-युक्तः भवेत् नरः तान् दत्त्वा न उपहिंसेत न हरेत् न उपनाशयेत्

Analysis

Word Lemma Parse
आलोक आलोक pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
चक्षुष्मान् चक्षुष्मत् pos=a,g=m,c=1,n=s
प्रभा प्रभा pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
दत्त्वा दा pos=vi
pos=i
उपहिंसेत उपहिंस् pos=v,p=3,n=s,l=vidhilin
pos=i
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
pos=i
उपनाशयेत् उपनाशय् pos=v,p=3,n=s,l=vidhilin