Original

यस्मादूर्ध्वगमेतत्तु तमसश्चैव भेषजम् ।तस्मादूर्ध्वगतेर्दाता भवेदिति विनिश्चयः ॥ ४७ ॥

Segmented

यस्माद् ऊर्ध्व-गम् एतत् तु तमसः च एव भेषजम् तस्माद् ऊर्ध्वगतेः दाता भवेद् इति विनिश्चयः

Analysis

Word Lemma Parse
यस्माद् यस्मात् pos=i
ऊर्ध्व ऊर्ध्व pos=a,comp=y
गम् pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तु तु pos=i
तमसः तमस् pos=n,g=n,c=6,n=s
pos=i
एव एव pos=i
भेषजम् भेषज pos=n,g=n,c=1,n=s
तस्माद् तस्मात् pos=i
ऊर्ध्वगतेः ऊर्ध्वगति pos=n,g=m,c=6,n=s
दाता दातृ pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s