Original

अन्धं तमस्तमिस्रं च दक्षिणायनमेव च ।उत्तरायणमेतस्माज्ज्योतिर्दानं प्रशस्यते ॥ ४६ ॥

Segmented

अन्धम् तमः तमिस्रम् च दक्षिणायनम् एव च उत्तरायणम् एतस्मात् ज्योतिः-दानम् प्रशस्यते

Analysis

Word Lemma Parse
अन्धम् अन्ध pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
तमिस्रम् तमिस्र pos=n,g=n,c=1,n=s
pos=i
दक्षिणायनम् दक्षिणायन pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
उत्तरायणम् उत्तरायण pos=n,g=n,c=1,n=s
एतस्मात् एतद् pos=n,g=n,c=5,n=s
ज्योतिः ज्योतिस् pos=n,comp=y
दानम् दान pos=n,g=n,c=1,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat