Original

ज्योतिस्तेजः प्रकाशश्चाप्यूर्ध्वगं चापि वर्ण्यते ।प्रदानं तेजसां तस्मात्तेजो वर्धयते नृणाम् ॥ ४५ ॥

Segmented

ज्योतिः तेजः प्रकाशः च अपि ऊर्ध्व-गम् च अपि वर्ण्यते प्रदानम् तेजसाम् तस्मात् तेजो वर्धयते नृणाम्

Analysis

Word Lemma Parse
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
प्रकाशः प्रकाश pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
ऊर्ध्व ऊर्ध्व pos=a,comp=y
गम् pos=a,g=n,c=1,n=s
pos=i
अपि अपि pos=i
वर्ण्यते वर्णय् pos=v,p=3,n=s,l=lat
प्रदानम् प्रदान pos=n,g=n,c=1,n=s
तेजसाम् तेजस् pos=n,g=n,c=6,n=p
तस्मात् तस्मात् pos=i
तेजो तेजस् pos=n,g=n,c=2,n=s
वर्धयते वर्धय् pos=v,p=3,n=s,l=lat
नृणाम् नृ pos=n,g=,c=6,n=p