Original

दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम् ।यथा येन यदा चैव प्रदेया यादृशाश्च ते ॥ ४४ ॥

Segmented

दीप-दाने प्रवक्ष्यामि फल-योगम् अनुत्तमम् यथा येन यदा च एव प्रदेया यादृशाः च ते

Analysis

Word Lemma Parse
दीप दीप pos=n,comp=y
दाने दान pos=n,g=n,c=7,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
फल फल pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
यथा यथा pos=i
येन यद् pos=n,g=m,c=3,n=s
यदा यदा pos=i
pos=i
एव एव pos=i
प्रदेया प्रदा pos=va,g=m,c=1,n=p,f=krtya
यादृशाः यादृश pos=a,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p