Original

य एवोक्ताः सुमनसां प्रदाने गुणहेतवः ।धूपेष्वपि परिज्ञेयास्त एव प्रीतिवर्धनाः ॥ ४३ ॥

Segmented

य एव उक्ताः सुमनसाम् प्रदाने गुण-हेतवः धूपेषु अपि परिज्ञा ते एव प्रीति-वर्धनाः

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एव एव pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
सुमनसाम् सुमनस् pos=n,g=f,c=6,n=p
प्रदाने प्रदान pos=n,g=n,c=7,n=s
गुण गुण pos=n,comp=y
हेतवः हेतु pos=n,g=m,c=1,n=p
धूपेषु धूप pos=n,g=m,c=7,n=p
अपि अपि pos=i
परिज्ञा परिज्ञा pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
एव एव pos=i
प्रीति प्रीति pos=n,comp=y
वर्धनाः वर्धन pos=a,g=m,c=1,n=p