Original

देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः ।येऽन्ये वैहारिकास्ते तु मानुषाणामिति स्मृताः ॥ ४२ ॥

Segmented

देव-दानव-भूतानाम् सद्यस् तुष्टि-करः स्मृतः ये ऽन्ये वैहारिकाः ते तु मानुषाणाम् इति स्मृताः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
भूतानाम् भूत pos=n,g=m,c=6,n=p
सद्यस् सद्यस् pos=i
तुष्टि तुष्टि pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
ये यद् pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
वैहारिकाः वैहारिक pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
मानुषाणाम् मानुष pos=n,g=m,c=6,n=p
इति इति pos=i
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part