Original

अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् ।दैत्यानां सल्लकीजश्च काङ्क्षितो यश्च तद्विधः ॥ ४० ॥

Segmented

अगुरुः सारिणाम् श्रेष्ठो यक्ष-राक्षस-भोगिन् दैत्यानाम् सल्लकी-जः च काङ्क्षितो यः च तद्विधः

Analysis

Word Lemma Parse
अगुरुः अगुरु pos=n,g=m,c=1,n=s
सारिणाम् सारिन् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
भोगिन् भोगिन् pos=n,g=m,c=6,n=p
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
सल्लकी सल्लकी pos=n,comp=y
जः pos=a,g=m,c=1,n=s
pos=i
काङ्क्षितो काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
pos=i
तद्विधः तद्विध pos=a,g=m,c=1,n=s