Original

कुलशीलगुणोपेतः स्वाध्याये च परं गतः ।बहून्स्ववंशप्रभवान्समतीतः स्वकैर्गुणैः ॥ ४ ॥

Segmented

कुल-शील-गुण-उपेतः स्वाध्याये च परम् गतः बहून् स्व-वंश-प्रभवान् समतीतः स्वकैः गुणैः

Analysis

Word Lemma Parse
कुल कुल pos=n,comp=y
शील शील pos=n,comp=y
गुण गुण pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
स्वाध्याये स्वाध्याय pos=n,g=m,c=7,n=s
pos=i
परम् पर pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
बहून् बहु pos=a,g=m,c=2,n=p
स्व स्व pos=a,comp=y
वंश वंश pos=n,comp=y
प्रभवान् प्रभव pos=n,g=m,c=2,n=p
समतीतः समती pos=va,g=m,c=1,n=s,f=part
स्वकैः स्वक pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p