Original

निर्यासाः सल्लकीवर्ज्या देवानां दयितास्तु ते ।गुग्गुलुः प्रवरस्तेषां सर्वेषामिति निश्चयः ॥ ३९ ॥

Segmented

निर्यासाः सल्लकी-वर्जय् देवानाम् दयिताः तु ते गुग्गुलुः प्रवरः तेषाम् सर्वेषाम् इति निश्चयः

Analysis

Word Lemma Parse
निर्यासाः निर्यास pos=n,g=m,c=1,n=p
सल्लकी सल्लकी pos=n,comp=y
वर्जय् वर्जय् pos=va,g=m,c=1,n=p,f=krtya
देवानाम् देव pos=n,g=m,c=6,n=p
दयिताः दयित pos=a,g=m,c=1,n=p
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
गुग्गुलुः गुग्गुलु pos=n,g=m,c=1,n=s
प्रवरः प्रवर pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s