Original

निर्यासः सरलश्चैव कृत्रिमश्चैव ते त्रयः ।इष्टानिष्टो भवेद्गन्धस्तन्मे विस्तरतः शृणु ॥ ३८ ॥

Segmented

निर्यासः सरलः च एव कृत्रिमः च एव ते त्रयः इष्ट-अनिष्टः भवेद् गन्धः तत् मे विस्तरतः शृणु

Analysis

Word Lemma Parse
निर्यासः निर्यास pos=n,g=m,c=1,n=s
सरलः सरल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कृत्रिमः कृत्रिम pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
इष्ट इष् pos=va,comp=y,f=part
अनिष्टः अनिष्ट pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
गन्धः गन्ध pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
विस्तरतः विस्तर pos=n,g=m,c=5,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot