Original

अतऊर्ध्वं प्रवक्ष्यामि धूपदानविधौ फलम् ।धूपांश्च विविधान्साधूनसाधूंश्च निबोध मे ॥ ३७ ॥

Segmented

अत ऊर्ध्वम् प्रवक्ष्यामि धूप-दान-विधौ फलम् धूपान् च विविधान् साधून् असाधून् च निबोध मे

Analysis

Word Lemma Parse
अत अतस् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
धूप धूप pos=n,comp=y
दान दान pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
फलम् फल pos=n,g=n,c=2,n=s
धूपान् धूप pos=n,g=m,c=2,n=p
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
साधून् साधु pos=a,g=m,c=2,n=p
असाधून् असाधु pos=a,g=m,c=2,n=p
pos=i
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s