Original

गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः ।नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः ॥ ३४ ॥

Segmented

गन्धेन देवाः तुष्यन्ति दर्शनाद् यक्ष-राक्षसाः नागाः समुपभोगेन त्रिभिः एतैः तु मानुषाः

Analysis

Word Lemma Parse
गन्धेन गन्ध pos=n,g=m,c=3,n=s
देवाः देव pos=n,g=m,c=1,n=p
तुष्यन्ति तुष् pos=v,p=3,n=p,l=lat
दर्शनाद् दर्शन pos=n,g=n,c=5,n=s
यक्ष यक्ष pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
नागाः नाग pos=n,g=m,c=1,n=p
समुपभोगेन समुपभोग pos=n,g=m,c=3,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
तु तु pos=i
मानुषाः मानुष pos=n,g=m,c=1,n=p