Original

गिरिसानुरुहाः सौम्या देवानामुपपादयेत् ।प्रोक्षिताभ्युक्षिताः सौम्या यथायोगं यथास्मृति ॥ ३३ ॥

Segmented

गिरि-सानु-रुहाः सौम्या देवानाम् उपपादयेत् प्रोक्षित-अभ्युक्षिताः सौम्या यथायोगम् यथास्मृति

Analysis

Word Lemma Parse
गिरि गिरि pos=n,comp=y
सानु सानु pos=n,comp=y
रुहाः रुह pos=a,g=f,c=2,n=p
सौम्या सौम्य pos=a,g=f,c=2,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
उपपादयेत् उपपादय् pos=v,p=3,n=s,l=vidhilin
प्रोक्षित प्रोक्ष् pos=va,comp=y,f=part
अभ्युक्षिताः अभ्युक्ष् pos=va,g=f,c=2,n=p,f=part
सौम्या सौम्य pos=a,g=f,c=2,n=p
यथायोगम् यथायोगम् pos=i
यथास्मृति यथास्मृति pos=i