Original

न तु श्मशानसंभूता न देवायतनोद्भवाः ।संनयेत्पुष्टियुक्तेषु विवाहेषु रहःसु च ॥ ३२ ॥

Segmented

न तु श्मशान-सम्भूताः न देवायतन-उद्भवाः संनयेत् पुष्टि-युक्तेषु विवाहेषु रहःसु च

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
श्मशान श्मशान pos=n,comp=y
सम्भूताः सम्भू pos=va,g=f,c=2,n=p,f=part
pos=i
देवायतन देवायतन pos=n,comp=y
उद्भवाः उद्भव pos=a,g=f,c=2,n=p
संनयेत् संनी pos=v,p=3,n=s,l=vidhilin
पुष्टि पुष्टि pos=n,comp=y
युक्तेषु युज् pos=va,g=m,c=7,n=p,f=part
विवाहेषु विवाह pos=n,g=m,c=7,n=p
रहःसु रहस् pos=n,g=n,c=7,n=p
pos=i