Original

मनोहृदयनन्दिन्यो विमर्दे मधुराश्च याः ।चारुरूपाः सुमनसो मानुषाणां स्मृता विभो ॥ ३१ ॥

Segmented

मनः-हृदय-नन्दिन् विमर्दे मधुर च याः चारु-रूपाः सुमनसो मानुषाणाम् स्मृता विभो

Analysis

Word Lemma Parse
मनः मनस् pos=n,comp=y
हृदय हृदय pos=n,comp=y
नन्दिन् नन्दिन् pos=a,g=f,c=1,n=p
विमर्दे विमर्द pos=n,g=m,c=7,n=s
मधुर मधुर pos=a,g=f,c=1,n=p
pos=i
याः यद् pos=n,g=f,c=1,n=p
चारु चारु pos=a,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
सुमनसो सुमनस् pos=n,g=f,c=1,n=p
मानुषाणाम् मानुष pos=n,g=m,c=6,n=p
स्मृता स्मृ pos=va,g=f,c=1,n=p,f=part
विभो विभु pos=a,g=m,c=8,n=s