Original

तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः ।रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत् ॥ ३० ॥

Segmented

तीक्ष्ण-वीर्या अस्तु भूतानाम् दुरालम्भाः स कण्टक रक्त-भूयिष्ठ-वर्णाः च कृष्णाः च एव उपहारयेत्

Analysis

Word Lemma Parse
तीक्ष्ण तीक्ष्ण pos=a,comp=y
वीर्या वीर्य pos=n,g=f,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
भूतानाम् भूत pos=n,g=n,c=6,n=p
दुरालम्भाः दुरालम्भ pos=a,g=f,c=1,n=p
pos=i
कण्टक कण्टक pos=n,g=f,c=1,n=p
रक्त रक्त pos=a,comp=y
भूयिष्ठ भूयिष्ठ pos=a,comp=y
वर्णाः वर्ण pos=n,g=f,c=2,n=p
pos=i
कृष्णाः कृष्ण pos=a,g=f,c=2,n=p
pos=i
एव एव pos=i
उपहारयेत् उपहारय् pos=v,p=3,n=s,l=vidhilin