Original

तपस्वी कश्चिदभवत्सुवर्णो नाम नामतः ।वर्णतो हेमवर्णः स सुवर्ण इति पप्रथे ॥ ३ ॥

Segmented

तपस्वी कश्चिद् अभवत् सुवर्णो नाम नामतः वर्णतो हेम-वर्णः स सुवर्ण इति पप्रथे

Analysis

Word Lemma Parse
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
सुवर्णो सुवर्ण pos=n,g=m,c=1,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s
वर्णतो वर्ण pos=n,g=m,c=5,n=s
हेम हेमन् pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सुवर्ण सुवर्ण pos=n,g=m,c=1,n=s
इति इति pos=i
पप्रथे प्रथ् pos=v,p=3,n=s,l=lit