Original

ओषध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः ।शत्रूणामभिचारार्थमथर्वसु निदर्शिताः ॥ २९ ॥

Segmented

ओषध्यो रक्त-पुष्प च कटुकाः कण्टक-अन्विताः शत्रूणाम् अभिचार-अर्थम् अथर्वसु निदर्शिताः

Analysis

Word Lemma Parse
ओषध्यो ओषधी pos=n,g=f,c=1,n=p
रक्त रक्त pos=a,comp=y
पुष्प पुष्प pos=n,g=f,c=1,n=p
pos=i
कटुकाः कटुक pos=a,g=f,c=1,n=p
कण्टक कण्टक pos=n,comp=y
अन्विताः अन्वित pos=a,g=f,c=1,n=p
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
अभिचार अभिचार pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अथर्वसु अथर्वन् pos=n,g=m,c=7,n=p
निदर्शिताः निदर्शय् pos=va,g=f,c=1,n=p,f=part