Original

जलजानि च माल्यानि पद्मादीनि च यानि च ।गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः ॥ २८ ॥

Segmented

जल-जानि च माल्यानि पद्म-आदीनि च यानि च गन्धर्व-नाग-यक्षेभ्यः तानि दद्याद् विचक्षणः

Analysis

Word Lemma Parse
जल जल pos=n,comp=y
जानि pos=a,g=n,c=1,n=p
pos=i
माल्यानि माल्य pos=n,g=n,c=1,n=p
पद्म पद्म pos=n,comp=y
आदीनि आदि pos=n,g=n,c=1,n=p
pos=i
यानि यद् pos=n,g=n,c=1,n=p
pos=i
गन्धर्व गन्धर्व pos=n,comp=y
नाग नाग pos=n,comp=y
यक्षेभ्यः यक्ष pos=n,g=m,c=4,n=p
तानि तद् pos=n,g=n,c=2,n=p
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s