Original

अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः ।तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो ॥ २७ ॥

Segmented

अकण्टकानाम् वृक्षाणाम् श्वेत-प्रायाः च वर्णतः तेषाम् पुष्पाणि देवानाम् इष्टानि सततम् प्रभो

Analysis

Word Lemma Parse
अकण्टकानाम् अकण्टक pos=a,g=m,c=6,n=p
वृक्षाणाम् वृक्ष pos=n,g=m,c=6,n=p
श्वेत श्वेत pos=a,comp=y
प्रायाः प्राय pos=n,g=f,c=1,n=p
pos=i
वर्णतः वर्ण pos=n,g=m,c=5,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
पुष्पाणि पुष्प pos=n,g=n,c=1,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
इष्टानि इष् pos=va,g=n,c=1,n=p,f=part
सततम् सततम् pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s