Original

द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः ।इष्टगन्धानि देवानां पुष्पाणीति विभावयेत् ॥ २६ ॥

Segmented

द्विविधो हि स्मृतो गन्ध इष्टो अनिष्टः च पुष्प-जः इष्ट-गन्धानि देवानाम् पुष्पाणि इति विभावयेत्

Analysis

Word Lemma Parse
द्विविधो द्विविध pos=a,g=m,c=1,n=s
हि हि pos=i
स्मृतो स्मृ pos=va,g=m,c=1,n=s,f=part
गन्ध गन्ध pos=n,g=m,c=1,n=s
इष्टो इष् pos=va,g=m,c=1,n=s,f=part
अनिष्टः अनिष्ट pos=a,g=m,c=1,n=s
pos=i
पुष्प पुष्प pos=n,comp=y
जः pos=a,g=m,c=1,n=s
इष्ट इष् pos=va,comp=y,f=part
गन्धानि गन्ध pos=n,g=n,c=1,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
पुष्पाणि पुष्प pos=n,g=n,c=1,n=p
इति इति pos=i
विभावयेत् विभावय् pos=v,p=3,n=s,l=vidhilin