Original

वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः ।अकण्टकाः कण्टकिन्यो गन्धरूपरसान्विताः ॥ २५ ॥

Segmented

वन्या ग्राम्याः च इह तथा कृष्ट-वप् पर्वत-आश्रयाः अकण्टकाः कण्टकिन्यो गन्ध-रूप-रस-अन्विताः

Analysis

Word Lemma Parse
वन्या वन्य pos=a,g=f,c=1,n=p
ग्राम्याः ग्राम्य pos=a,g=f,c=1,n=p
pos=i
इह इह pos=i
तथा तथा pos=i
कृष्ट कृष् pos=va,comp=y,f=part
वप् वप् pos=va,g=f,c=1,n=p,f=part
पर्वत पर्वत pos=n,comp=y
आश्रयाः आश्रय pos=n,g=f,c=1,n=p
अकण्टकाः अकण्टक pos=a,g=f,c=1,n=p
कण्टकिन्यो कण्टकिन् pos=a,g=f,c=1,n=p
गन्ध गन्ध pos=n,comp=y
रूप रूप pos=n,comp=y
रस रस pos=n,comp=y
अन्विताः अन्वित pos=a,g=f,c=1,n=p