Original

राक्षसानां सुराणां च यक्षाणां च तथा प्रियाः ।पितॄणां मानुषाणां च कान्ता यास्त्वनुपूर्वशः ॥ २४ ॥

Segmented

राक्षसानाम् सुराणाम् च यक्षाणाम् च तथा प्रियाः पितॄणाम् मानुषाणाम् च कान्ता याः तु अनुपूर्वशस्

Analysis

Word Lemma Parse
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
सुराणाम् सुर pos=n,g=m,c=6,n=p
pos=i
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
pos=i
तथा तथा pos=i
प्रियाः प्रिय pos=a,g=f,c=1,n=p
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
मानुषाणाम् मानुष pos=n,g=m,c=6,n=p
pos=i
कान्ता कान्त pos=a,g=f,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
तु तु pos=i
अनुपूर्वशस् अनुपूर्वशस् pos=i