Original

ज्ञेयास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक् ।ओषध्यो बहुवीर्याश्च बहुरूपास्तथैव च ॥ २२ ॥

Segmented

ज्ञेयाः तु उग्राः च सौम्याः च तेजस्विन् च ताः पृथक् ओषध्यो बहु-वीर्य च बहु-रूपाः तथा एव च

Analysis

Word Lemma Parse
ज्ञेयाः ज्ञा pos=va,g=f,c=1,n=p,f=krtya
तु तु pos=i
उग्राः उग्र pos=a,g=f,c=1,n=p
pos=i
सौम्याः सौम्य pos=a,g=f,c=1,n=p
pos=i
तेजस्विन् तेजस्विन् pos=a,g=f,c=1,n=p
pos=i
ताः तद् pos=n,g=f,c=1,n=p
पृथक् पृथक् pos=i
ओषध्यो ओषधि pos=n,g=f,c=1,n=p
बहु बहु pos=a,comp=y
वीर्य वीर्य pos=n,g=f,c=1,n=p
pos=i
बहु बहु pos=a,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i