Original

यं यमुद्दिश्य दीयेरन्देवं सुमनसः प्रभो ।मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप ॥ २१ ॥

Segmented

यम् यम् उद्दिश्य दीयेरन् देवम् सुमनसः प्रभो मङ्गल-अर्थम् स तेन अस्य प्रीतो भवति दैत्यप

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
दीयेरन् दा pos=v,p=3,n=p,l=vidhilin
देवम् देव pos=n,g=m,c=2,n=s
सुमनसः सुमनस् pos=n,g=f,c=2,n=p
प्रभो प्रभु pos=n,g=m,c=8,n=s
मङ्गल मङ्गल pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तेन तेन pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
दैत्यप दैत्यप pos=n,g=m,c=8,n=s