Original

देवताभ्यः सुमनसो यो ददाति नरः शुचिः ।तस्मात्सुमनसः प्रोक्ता यस्मात्तुष्यन्ति देवताः ॥ २० ॥

Segmented

देवताभ्यः सुमनसो यो ददाति नरः शुचिः तस्मात् सुमनसः प्रोक्ता यस्मात् तुष्यन्ति देवताः

Analysis

Word Lemma Parse
देवताभ्यः देवता pos=n,g=f,c=4,n=p
सुमनसो सुमनस् pos=n,g=f,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
ददाति दा pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
सुमनसः सुमनस् pos=n,g=f,c=1,n=p
प्रोक्ता प्रवच् pos=va,g=f,c=1,n=p,f=part
यस्मात् यस्मात् pos=i
तुष्यन्ति तुष् pos=v,p=3,n=p,l=lat
देवताः देवता pos=n,g=f,c=1,n=p