Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।मनोः प्रजापतेर्वादं सुवर्णस्य च भारत ॥ २ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् मनोः प्रजापतेः वादम् सुवर्णस्य च भारत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
मनोः मनु pos=n,g=m,c=6,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
वादम् वाद pos=n,g=m,c=2,n=s
सुवर्णस्य सुवर्ण pos=n,g=m,c=6,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s