Original

सोमस्यात्मा च बहुधा संभूतः पृथिवीतले ।अमृतं च विषं चैव याश्चान्यास्तुल्यजातयः ॥ १६ ॥

Segmented

सोमस्य आत्मा च बहुधा सम्भूतः पृथिवी-तले अमृतम् च विषम् च एव याः च अन्याः तुल्य-जातयः

Analysis

Word Lemma Parse
सोमस्य सोम pos=n,g=m,c=6,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
बहुधा बहुधा pos=i
सम्भूतः सम्भू pos=va,g=m,c=1,n=s,f=part
पृथिवी पृथिवी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
अमृतम् अमृत pos=n,g=n,c=1,n=s
pos=i
विषम् विष pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
याः यद् pos=n,g=f,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
तुल्य तुल्य pos=a,comp=y
जातयः जाति pos=n,g=f,c=1,n=p