Original

शुक्र उवाच ।तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम् ।एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च ॥ १५ ॥

Segmented

शुक्र उवाच तपः पूर्वम् समुत्पन्नम् धर्मः तस्मात् अनन्तरम् एतस्मिन्न् अन्तरे च एव वीरुध्-ओषधयः एव च

Analysis

Word Lemma Parse
शुक्र शुक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तपः तपस् pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
समुत्पन्नम् समुत्पद् pos=va,g=n,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
अनन्तरम् अनन्तरम् pos=i
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
वीरुध् वीरुध् pos=n,comp=y
ओषधयः ओषधि pos=n,g=f,c=1,n=p
एव एव pos=i
pos=i