Original

ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम् ।सुमनोधूपदीपानां किं फलं ब्रह्मवित्तम ।प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति ॥ १४ ॥

Segmented

ततः पप्रच्छ दैत्य-इन्द्रः कवि-इन्द्रम् प्रश्नम् उत्तमम् सुमनः-धूप-दीपानाम् किम् फलम् ब्रह्म-वित्तम प्रदानस्य द्विजश्रेष्ठ तद् भवान् वक्तुम् अर्हति

Analysis

Word Lemma Parse
ततः ततस् pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
दैत्य दैत्य pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
कवि कवि pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
सुमनः सुमनस् pos=n,comp=y
धूप धूप pos=n,comp=y
दीपानाम् दीप pos=n,g=m,c=6,n=p
किम् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तम वित्तम pos=a,g=m,c=8,n=s
प्रदानस्य प्रदान pos=n,g=n,c=6,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat